Declension table of ?bahusāhasra

Deva

MasculineSingularDualPlural
Nominativebahusāhasraḥ bahusāhasrau bahusāhasrāḥ
Vocativebahusāhasra bahusāhasrau bahusāhasrāḥ
Accusativebahusāhasram bahusāhasrau bahusāhasrān
Instrumentalbahusāhasreṇa bahusāhasrābhyām bahusāhasraiḥ bahusāhasrebhiḥ
Dativebahusāhasrāya bahusāhasrābhyām bahusāhasrebhyaḥ
Ablativebahusāhasrāt bahusāhasrābhyām bahusāhasrebhyaḥ
Genitivebahusāhasrasya bahusāhasrayoḥ bahusāhasrāṇām
Locativebahusāhasre bahusāhasrayoḥ bahusāhasreṣu

Compound bahusāhasra -

Adverb -bahusāhasram -bahusāhasrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria