Declension table of ?bahusādhanatā

Deva

FeminineSingularDualPlural
Nominativebahusādhanatā bahusādhanate bahusādhanatāḥ
Vocativebahusādhanate bahusādhanate bahusādhanatāḥ
Accusativebahusādhanatām bahusādhanate bahusādhanatāḥ
Instrumentalbahusādhanatayā bahusādhanatābhyām bahusādhanatābhiḥ
Dativebahusādhanatāyai bahusādhanatābhyām bahusādhanatābhyaḥ
Ablativebahusādhanatāyāḥ bahusādhanatābhyām bahusādhanatābhyaḥ
Genitivebahusādhanatāyāḥ bahusādhanatayoḥ bahusādhanatānām
Locativebahusādhanatāyām bahusādhanatayoḥ bahusādhanatāsu

Adverb -bahusādhanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria