Declension table of ?bahusādhanā

Deva

FeminineSingularDualPlural
Nominativebahusādhanā bahusādhane bahusādhanāḥ
Vocativebahusādhane bahusādhane bahusādhanāḥ
Accusativebahusādhanām bahusādhane bahusādhanāḥ
Instrumentalbahusādhanayā bahusādhanābhyām bahusādhanābhiḥ
Dativebahusādhanāyai bahusādhanābhyām bahusādhanābhyaḥ
Ablativebahusādhanāyāḥ bahusādhanābhyām bahusādhanābhyaḥ
Genitivebahusādhanāyāḥ bahusādhanayoḥ bahusādhanānām
Locativebahusādhanāyām bahusādhanayoḥ bahusādhanāsu

Adverb -bahusādhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria