Declension table of ?bahusādhana

Deva

MasculineSingularDualPlural
Nominativebahusādhanaḥ bahusādhanau bahusādhanāḥ
Vocativebahusādhana bahusādhanau bahusādhanāḥ
Accusativebahusādhanam bahusādhanau bahusādhanān
Instrumentalbahusādhanena bahusādhanābhyām bahusādhanaiḥ bahusādhanebhiḥ
Dativebahusādhanāya bahusādhanābhyām bahusādhanebhyaḥ
Ablativebahusādhanāt bahusādhanābhyām bahusādhanebhyaḥ
Genitivebahusādhanasya bahusādhanayoḥ bahusādhanānām
Locativebahusādhane bahusādhanayoḥ bahusādhaneṣu

Compound bahusādhana -

Adverb -bahusādhanam -bahusādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria