Declension table of ?bahusādhāraṇā

Deva

FeminineSingularDualPlural
Nominativebahusādhāraṇā bahusādhāraṇe bahusādhāraṇāḥ
Vocativebahusādhāraṇe bahusādhāraṇe bahusādhāraṇāḥ
Accusativebahusādhāraṇām bahusādhāraṇe bahusādhāraṇāḥ
Instrumentalbahusādhāraṇayā bahusādhāraṇābhyām bahusādhāraṇābhiḥ
Dativebahusādhāraṇāyai bahusādhāraṇābhyām bahusādhāraṇābhyaḥ
Ablativebahusādhāraṇāyāḥ bahusādhāraṇābhyām bahusādhāraṇābhyaḥ
Genitivebahusādhāraṇāyāḥ bahusādhāraṇayoḥ bahusādhāraṇānām
Locativebahusādhāraṇāyām bahusādhāraṇayoḥ bahusādhāraṇāsu

Adverb -bahusādhāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria