Declension table of ?bahusādhāraṇa

Deva

MasculineSingularDualPlural
Nominativebahusādhāraṇaḥ bahusādhāraṇau bahusādhāraṇāḥ
Vocativebahusādhāraṇa bahusādhāraṇau bahusādhāraṇāḥ
Accusativebahusādhāraṇam bahusādhāraṇau bahusādhāraṇān
Instrumentalbahusādhāraṇena bahusādhāraṇābhyām bahusādhāraṇaiḥ bahusādhāraṇebhiḥ
Dativebahusādhāraṇāya bahusādhāraṇābhyām bahusādhāraṇebhyaḥ
Ablativebahusādhāraṇāt bahusādhāraṇābhyām bahusādhāraṇebhyaḥ
Genitivebahusādhāraṇasya bahusādhāraṇayoḥ bahusādhāraṇānām
Locativebahusādhāraṇe bahusādhāraṇayoḥ bahusādhāraṇeṣu

Compound bahusādhāraṇa -

Adverb -bahusādhāraṇam -bahusādhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria