Declension table of ?bahusādhāra

Deva

MasculineSingularDualPlural
Nominativebahusādhāraḥ bahusādhārau bahusādhārāḥ
Vocativebahusādhāra bahusādhārau bahusādhārāḥ
Accusativebahusādhāram bahusādhārau bahusādhārān
Instrumentalbahusādhāreṇa bahusādhārābhyām bahusādhāraiḥ bahusādhārebhiḥ
Dativebahusādhārāya bahusādhārābhyām bahusādhārebhyaḥ
Ablativebahusādhārāt bahusādhārābhyām bahusādhārebhyaḥ
Genitivebahusādhārasya bahusādhārayoḥ bahusādhārāṇām
Locativebahusādhāre bahusādhārayoḥ bahusādhāreṣu

Compound bahusādhāra -

Adverb -bahusādhāram -bahusādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria