Declension table of ?bahusantati

Deva

MasculineSingularDualPlural
Nominativebahusantatiḥ bahusantatī bahusantatayaḥ
Vocativebahusantate bahusantatī bahusantatayaḥ
Accusativebahusantatim bahusantatī bahusantatīn
Instrumentalbahusantatinā bahusantatibhyām bahusantatibhiḥ
Dativebahusantataye bahusantatibhyām bahusantatibhyaḥ
Ablativebahusantateḥ bahusantatibhyām bahusantatibhyaḥ
Genitivebahusantateḥ bahusantatyoḥ bahusantatīnām
Locativebahusantatau bahusantatyoḥ bahusantatiṣu

Compound bahusantati -

Adverb -bahusantati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria