Declension table of ?bahusaṅkhyāka

Deva

NeuterSingularDualPlural
Nominativebahusaṅkhyākam bahusaṅkhyāke bahusaṅkhyākāni
Vocativebahusaṅkhyāka bahusaṅkhyāke bahusaṅkhyākāni
Accusativebahusaṅkhyākam bahusaṅkhyāke bahusaṅkhyākāni
Instrumentalbahusaṅkhyākena bahusaṅkhyākābhyām bahusaṅkhyākaiḥ
Dativebahusaṅkhyākāya bahusaṅkhyākābhyām bahusaṅkhyākebhyaḥ
Ablativebahusaṅkhyākāt bahusaṅkhyākābhyām bahusaṅkhyākebhyaḥ
Genitivebahusaṅkhyākasya bahusaṅkhyākayoḥ bahusaṅkhyākānām
Locativebahusaṅkhyāke bahusaṅkhyākayoḥ bahusaṅkhyākeṣu

Compound bahusaṅkhyāka -

Adverb -bahusaṅkhyākam -bahusaṅkhyākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria