Declension table of ?bahurūpin

Deva

MasculineSingularDualPlural
Nominativebahurūpī bahurūpiṇau bahurūpiṇaḥ
Vocativebahurūpin bahurūpiṇau bahurūpiṇaḥ
Accusativebahurūpiṇam bahurūpiṇau bahurūpiṇaḥ
Instrumentalbahurūpiṇā bahurūpibhyām bahurūpibhiḥ
Dativebahurūpiṇe bahurūpibhyām bahurūpibhyaḥ
Ablativebahurūpiṇaḥ bahurūpibhyām bahurūpibhyaḥ
Genitivebahurūpiṇaḥ bahurūpiṇoḥ bahurūpiṇām
Locativebahurūpiṇi bahurūpiṇoḥ bahurūpiṣu

Compound bahurūpi -

Adverb -bahurūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria