Declension table of ?bahurūpakaśobhitā

Deva

FeminineSingularDualPlural
Nominativebahurūpakaśobhitā bahurūpakaśobhite bahurūpakaśobhitāḥ
Vocativebahurūpakaśobhite bahurūpakaśobhite bahurūpakaśobhitāḥ
Accusativebahurūpakaśobhitām bahurūpakaśobhite bahurūpakaśobhitāḥ
Instrumentalbahurūpakaśobhitayā bahurūpakaśobhitābhyām bahurūpakaśobhitābhiḥ
Dativebahurūpakaśobhitāyai bahurūpakaśobhitābhyām bahurūpakaśobhitābhyaḥ
Ablativebahurūpakaśobhitāyāḥ bahurūpakaśobhitābhyām bahurūpakaśobhitābhyaḥ
Genitivebahurūpakaśobhitāyāḥ bahurūpakaśobhitayoḥ bahurūpakaśobhitānām
Locativebahurūpakaśobhitāyām bahurūpakaśobhitayoḥ bahurūpakaśobhitāsu

Adverb -bahurūpakaśobhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria