Declension table of ?bahurūpakalpa

Deva

MasculineSingularDualPlural
Nominativebahurūpakalpaḥ bahurūpakalpau bahurūpakalpāḥ
Vocativebahurūpakalpa bahurūpakalpau bahurūpakalpāḥ
Accusativebahurūpakalpam bahurūpakalpau bahurūpakalpān
Instrumentalbahurūpakalpena bahurūpakalpābhyām bahurūpakalpaiḥ bahurūpakalpebhiḥ
Dativebahurūpakalpāya bahurūpakalpābhyām bahurūpakalpebhyaḥ
Ablativebahurūpakalpāt bahurūpakalpābhyām bahurūpakalpebhyaḥ
Genitivebahurūpakalpasya bahurūpakalpayoḥ bahurūpakalpānām
Locativebahurūpakalpe bahurūpakalpayoḥ bahurūpakalpeṣu

Compound bahurūpakalpa -

Adverb -bahurūpakalpam -bahurūpakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria