Declension table of ?bahurūpāṣṭakatantra

Deva

NeuterSingularDualPlural
Nominativebahurūpāṣṭakatantram bahurūpāṣṭakatantre bahurūpāṣṭakatantrāṇi
Vocativebahurūpāṣṭakatantra bahurūpāṣṭakatantre bahurūpāṣṭakatantrāṇi
Accusativebahurūpāṣṭakatantram bahurūpāṣṭakatantre bahurūpāṣṭakatantrāṇi
Instrumentalbahurūpāṣṭakatantreṇa bahurūpāṣṭakatantrābhyām bahurūpāṣṭakatantraiḥ
Dativebahurūpāṣṭakatantrāya bahurūpāṣṭakatantrābhyām bahurūpāṣṭakatantrebhyaḥ
Ablativebahurūpāṣṭakatantrāt bahurūpāṣṭakatantrābhyām bahurūpāṣṭakatantrebhyaḥ
Genitivebahurūpāṣṭakatantrasya bahurūpāṣṭakatantrayoḥ bahurūpāṣṭakatantrāṇām
Locativebahurūpāṣṭakatantre bahurūpāṣṭakatantrayoḥ bahurūpāṣṭakatantreṣu

Compound bahurūpāṣṭakatantra -

Adverb -bahurūpāṣṭakatantram -bahurūpāṣṭakatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria