Declension table of ?bahuratna

Deva

NeuterSingularDualPlural
Nominativebahuratnam bahuratne bahuratnāni
Vocativebahuratna bahuratne bahuratnāni
Accusativebahuratnam bahuratne bahuratnāni
Instrumentalbahuratnena bahuratnābhyām bahuratnaiḥ
Dativebahuratnāya bahuratnābhyām bahuratnebhyaḥ
Ablativebahuratnāt bahuratnābhyām bahuratnebhyaḥ
Genitivebahuratnasya bahuratnayoḥ bahuratnānām
Locativebahuratne bahuratnayoḥ bahuratneṣu

Compound bahuratna -

Adverb -bahuratnam -bahuratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria