Declension table of ?bahuratna

Deva

MasculineSingularDualPlural
Nominativebahuratnaḥ bahuratnau bahuratnāḥ
Vocativebahuratna bahuratnau bahuratnāḥ
Accusativebahuratnam bahuratnau bahuratnān
Instrumentalbahuratnena bahuratnābhyām bahuratnaiḥ bahuratnebhiḥ
Dativebahuratnāya bahuratnābhyām bahuratnebhyaḥ
Ablativebahuratnāt bahuratnābhyām bahuratnebhyaḥ
Genitivebahuratnasya bahuratnayoḥ bahuratnānām
Locativebahuratne bahuratnayoḥ bahuratneṣu

Compound bahuratna -

Adverb -bahuratnam -bahuratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria