Declension table of ?bahuramya

Deva

NeuterSingularDualPlural
Nominativebahuramyam bahuramye bahuramyāṇi
Vocativebahuramya bahuramye bahuramyāṇi
Accusativebahuramyam bahuramye bahuramyāṇi
Instrumentalbahuramyeṇa bahuramyābhyām bahuramyaiḥ
Dativebahuramyāya bahuramyābhyām bahuramyebhyaḥ
Ablativebahuramyāt bahuramyābhyām bahuramyebhyaḥ
Genitivebahuramyasya bahuramyayoḥ bahuramyāṇām
Locativebahuramye bahuramyayoḥ bahuramyeṣu

Compound bahuramya -

Adverb -bahuramyam -bahuramyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria