Declension table of ?bahuramadhyā

Deva

FeminineSingularDualPlural
Nominativebahuramadhyā bahuramadhye bahuramadhyāḥ
Vocativebahuramadhye bahuramadhye bahuramadhyāḥ
Accusativebahuramadhyām bahuramadhye bahuramadhyāḥ
Instrumentalbahuramadhyayā bahuramadhyābhyām bahuramadhyābhiḥ
Dativebahuramadhyāyai bahuramadhyābhyām bahuramadhyābhyaḥ
Ablativebahuramadhyāyāḥ bahuramadhyābhyām bahuramadhyābhyaḥ
Genitivebahuramadhyāyāḥ bahuramadhyayoḥ bahuramadhyānām
Locativebahuramadhyāyām bahuramadhyayoḥ bahuramadhyāsu

Adverb -bahuramadhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria