Declension table of ?bahuramadhya

Deva

NeuterSingularDualPlural
Nominativebahuramadhyam bahuramadhye bahuramadhyāni
Vocativebahuramadhya bahuramadhye bahuramadhyāni
Accusativebahuramadhyam bahuramadhye bahuramadhyāni
Instrumentalbahuramadhyena bahuramadhyābhyām bahuramadhyaiḥ
Dativebahuramadhyāya bahuramadhyābhyām bahuramadhyebhyaḥ
Ablativebahuramadhyāt bahuramadhyābhyām bahuramadhyebhyaḥ
Genitivebahuramadhyasya bahuramadhyayoḥ bahuramadhyānām
Locativebahuramadhye bahuramadhyayoḥ bahuramadhyeṣu

Compound bahuramadhya -

Adverb -bahuramadhyam -bahuramadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria