Declension table of ?bahurāyaspoṣa

Deva

NeuterSingularDualPlural
Nominativebahurāyaspoṣam bahurāyaspoṣe bahurāyaspoṣāṇi
Vocativebahurāyaspoṣa bahurāyaspoṣe bahurāyaspoṣāṇi
Accusativebahurāyaspoṣam bahurāyaspoṣe bahurāyaspoṣāṇi
Instrumentalbahurāyaspoṣeṇa bahurāyaspoṣābhyām bahurāyaspoṣaiḥ
Dativebahurāyaspoṣāya bahurāyaspoṣābhyām bahurāyaspoṣebhyaḥ
Ablativebahurāyaspoṣāt bahurāyaspoṣābhyām bahurāyaspoṣebhyaḥ
Genitivebahurāyaspoṣasya bahurāyaspoṣayoḥ bahurāyaspoṣāṇām
Locativebahurāyaspoṣe bahurāyaspoṣayoḥ bahurāyaspoṣeṣu

Compound bahurāyaspoṣa -

Adverb -bahurāyaspoṣam -bahurāyaspoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria