Declension table of ?bahurājan

Deva

MasculineSingularDualPlural
Nominativebahurājā bahurājānau bahurājānaḥ
Vocativebahurājan bahurājānau bahurājānaḥ
Accusativebahurājānam bahurājānau bahurājñaḥ
Instrumentalbahurājñā bahurājabhyām bahurājabhiḥ
Dativebahurājñe bahurājabhyām bahurājabhyaḥ
Ablativebahurājñaḥ bahurājabhyām bahurājabhyaḥ
Genitivebahurājñaḥ bahurājñoḥ bahurājñām
Locativebahurājñi bahurājani bahurājñoḥ bahurājasu

Compound bahurāja -

Adverb -bahurājam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria