Declension table of ?bahupuṣpaprabālavatā

Deva

FeminineSingularDualPlural
Nominativebahupuṣpaprabālavatā bahupuṣpaprabālavate bahupuṣpaprabālavatāḥ
Vocativebahupuṣpaprabālavate bahupuṣpaprabālavate bahupuṣpaprabālavatāḥ
Accusativebahupuṣpaprabālavatām bahupuṣpaprabālavate bahupuṣpaprabālavatāḥ
Instrumentalbahupuṣpaprabālavatayā bahupuṣpaprabālavatābhyām bahupuṣpaprabālavatābhiḥ
Dativebahupuṣpaprabālavatāyai bahupuṣpaprabālavatābhyām bahupuṣpaprabālavatābhyaḥ
Ablativebahupuṣpaprabālavatāyāḥ bahupuṣpaprabālavatābhyām bahupuṣpaprabālavatābhyaḥ
Genitivebahupuṣpaprabālavatāyāḥ bahupuṣpaprabālavatayoḥ bahupuṣpaprabālavatānām
Locativebahupuṣpaprabālavatāyām bahupuṣpaprabālavatayoḥ bahupuṣpaprabālavatāsu

Adverb -bahupuṣpaprabālavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria