Declension table of ?bahupuṣpaprabālavat

Deva

NeuterSingularDualPlural
Nominativebahupuṣpaprabālavat bahupuṣpaprabālavantī bahupuṣpaprabālavatī bahupuṣpaprabālavanti
Vocativebahupuṣpaprabālavat bahupuṣpaprabālavantī bahupuṣpaprabālavatī bahupuṣpaprabālavanti
Accusativebahupuṣpaprabālavat bahupuṣpaprabālavantī bahupuṣpaprabālavatī bahupuṣpaprabālavanti
Instrumentalbahupuṣpaprabālavatā bahupuṣpaprabālavadbhyām bahupuṣpaprabālavadbhiḥ
Dativebahupuṣpaprabālavate bahupuṣpaprabālavadbhyām bahupuṣpaprabālavadbhyaḥ
Ablativebahupuṣpaprabālavataḥ bahupuṣpaprabālavadbhyām bahupuṣpaprabālavadbhyaḥ
Genitivebahupuṣpaprabālavataḥ bahupuṣpaprabālavatoḥ bahupuṣpaprabālavatām
Locativebahupuṣpaprabālavati bahupuṣpaprabālavatoḥ bahupuṣpaprabālavatsu

Adverb -bahupuṣpaprabālavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria