Declension table of ?bahupuṣṭa

Deva

NeuterSingularDualPlural
Nominativebahupuṣṭam bahupuṣṭe bahupuṣṭāni
Vocativebahupuṣṭa bahupuṣṭe bahupuṣṭāni
Accusativebahupuṣṭam bahupuṣṭe bahupuṣṭāni
Instrumentalbahupuṣṭena bahupuṣṭābhyām bahupuṣṭaiḥ
Dativebahupuṣṭāya bahupuṣṭābhyām bahupuṣṭebhyaḥ
Ablativebahupuṣṭāt bahupuṣṭābhyām bahupuṣṭebhyaḥ
Genitivebahupuṣṭasya bahupuṣṭayoḥ bahupuṣṭānām
Locativebahupuṣṭe bahupuṣṭayoḥ bahupuṣṭeṣu

Compound bahupuṣṭa -

Adverb -bahupuṣṭam -bahupuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria