Declension table of ?bahupravāha

Deva

MasculineSingularDualPlural
Nominativebahupravāhaḥ bahupravāhau bahupravāhāḥ
Vocativebahupravāha bahupravāhau bahupravāhāḥ
Accusativebahupravāham bahupravāhau bahupravāhān
Instrumentalbahupravāheṇa bahupravāhābhyām bahupravāhaiḥ bahupravāhebhiḥ
Dativebahupravāhāya bahupravāhābhyām bahupravāhebhyaḥ
Ablativebahupravāhāt bahupravāhābhyām bahupravāhebhyaḥ
Genitivebahupravāhasya bahupravāhayoḥ bahupravāhāṇām
Locativebahupravāhe bahupravāhayoḥ bahupravāheṣu

Compound bahupravāha -

Adverb -bahupravāham -bahupravāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria