Declension table of ?bahupratyavāya

Deva

NeuterSingularDualPlural
Nominativebahupratyavāyam bahupratyavāye bahupratyavāyāni
Vocativebahupratyavāya bahupratyavāye bahupratyavāyāni
Accusativebahupratyavāyam bahupratyavāye bahupratyavāyāni
Instrumentalbahupratyavāyena bahupratyavāyābhyām bahupratyavāyaiḥ
Dativebahupratyavāyāya bahupratyavāyābhyām bahupratyavāyebhyaḥ
Ablativebahupratyavāyāt bahupratyavāyābhyām bahupratyavāyebhyaḥ
Genitivebahupratyavāyasya bahupratyavāyayoḥ bahupratyavāyānām
Locativebahupratyavāye bahupratyavāyayoḥ bahupratyavāyeṣu

Compound bahupratyavāya -

Adverb -bahupratyavāyam -bahupratyavāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria