Declension table of ?bahupratyarthika

Deva

NeuterSingularDualPlural
Nominativebahupratyarthikam bahupratyarthike bahupratyarthikāni
Vocativebahupratyarthika bahupratyarthike bahupratyarthikāni
Accusativebahupratyarthikam bahupratyarthike bahupratyarthikāni
Instrumentalbahupratyarthikena bahupratyarthikābhyām bahupratyarthikaiḥ
Dativebahupratyarthikāya bahupratyarthikābhyām bahupratyarthikebhyaḥ
Ablativebahupratyarthikāt bahupratyarthikābhyām bahupratyarthikebhyaḥ
Genitivebahupratyarthikasya bahupratyarthikayoḥ bahupratyarthikānām
Locativebahupratyarthike bahupratyarthikayoḥ bahupratyarthikeṣu

Compound bahupratyarthika -

Adverb -bahupratyarthikam -bahupratyarthikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria