Declension table of ?bahupratijñā

Deva

FeminineSingularDualPlural
Nominativebahupratijñā bahupratijñe bahupratijñāḥ
Vocativebahupratijñe bahupratijñe bahupratijñāḥ
Accusativebahupratijñām bahupratijñe bahupratijñāḥ
Instrumentalbahupratijñayā bahupratijñābhyām bahupratijñābhiḥ
Dativebahupratijñāyai bahupratijñābhyām bahupratijñābhyaḥ
Ablativebahupratijñāyāḥ bahupratijñābhyām bahupratijñābhyaḥ
Genitivebahupratijñāyāḥ bahupratijñayoḥ bahupratijñānām
Locativebahupratijñāyām bahupratijñayoḥ bahupratijñāsu

Adverb -bahupratijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria