Declension table of ?bahupratijña

Deva

NeuterSingularDualPlural
Nominativebahupratijñam bahupratijñe bahupratijñāni
Vocativebahupratijña bahupratijñe bahupratijñāni
Accusativebahupratijñam bahupratijñe bahupratijñāni
Instrumentalbahupratijñena bahupratijñābhyām bahupratijñaiḥ
Dativebahupratijñāya bahupratijñābhyām bahupratijñebhyaḥ
Ablativebahupratijñāt bahupratijñābhyām bahupratijñebhyaḥ
Genitivebahupratijñasya bahupratijñayoḥ bahupratijñānām
Locativebahupratijñe bahupratijñayoḥ bahupratijñeṣu

Compound bahupratijña -

Adverb -bahupratijñam -bahupratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria