Declension table of ?bahupratijña

Deva

MasculineSingularDualPlural
Nominativebahupratijñaḥ bahupratijñau bahupratijñāḥ
Vocativebahupratijña bahupratijñau bahupratijñāḥ
Accusativebahupratijñam bahupratijñau bahupratijñān
Instrumentalbahupratijñena bahupratijñābhyām bahupratijñaiḥ bahupratijñebhiḥ
Dativebahupratijñāya bahupratijñābhyām bahupratijñebhyaḥ
Ablativebahupratijñāt bahupratijñābhyām bahupratijñebhyaḥ
Genitivebahupratijñasya bahupratijñayoḥ bahupratijñānām
Locativebahupratijñe bahupratijñayoḥ bahupratijñeṣu

Compound bahupratijña -

Adverb -bahupratijñam -bahupratijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria