Declension table of ?bahupratigrāhyā

Deva

FeminineSingularDualPlural
Nominativebahupratigrāhyā bahupratigrāhye bahupratigrāhyāḥ
Vocativebahupratigrāhye bahupratigrāhye bahupratigrāhyāḥ
Accusativebahupratigrāhyām bahupratigrāhye bahupratigrāhyāḥ
Instrumentalbahupratigrāhyayā bahupratigrāhyābhyām bahupratigrāhyābhiḥ
Dativebahupratigrāhyāyai bahupratigrāhyābhyām bahupratigrāhyābhyaḥ
Ablativebahupratigrāhyāyāḥ bahupratigrāhyābhyām bahupratigrāhyābhyaḥ
Genitivebahupratigrāhyāyāḥ bahupratigrāhyayoḥ bahupratigrāhyāṇām
Locativebahupratigrāhyāyām bahupratigrāhyayoḥ bahupratigrāhyāsu

Adverb -bahupratigrāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria