Declension table of ?bahuprakāra

Deva

NeuterSingularDualPlural
Nominativebahuprakāram bahuprakāre bahuprakārāṇi
Vocativebahuprakāra bahuprakāre bahuprakārāṇi
Accusativebahuprakāram bahuprakāre bahuprakārāṇi
Instrumentalbahuprakāreṇa bahuprakārābhyām bahuprakāraiḥ
Dativebahuprakārāya bahuprakārābhyām bahuprakārebhyaḥ
Ablativebahuprakārāt bahuprakārābhyām bahuprakārebhyaḥ
Genitivebahuprakārasya bahuprakārayoḥ bahuprakārāṇām
Locativebahuprakāre bahuprakārayoḥ bahuprakāreṣu

Compound bahuprakāra -

Adverb -bahuprakāram -bahuprakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria