Declension table of ?bahuprakṛti_ā

Deva

FeminineSingularDualPlural
Nominativebahuprakṛti_ā bahuprakṛti_e bahuprakṛti_āḥ
Vocativebahuprakṛti_e bahuprakṛti_e bahuprakṛti_āḥ
Accusativebahuprakṛti_ām bahuprakṛti_e bahuprakṛti_āḥ
Instrumentalbahuprakṛti_ayā bahuprakṛti_ābhyām bahuprakṛti_ābhiḥ
Dativebahuprakṛti_āyai bahuprakṛti_ābhyām bahuprakṛti_ābhyaḥ
Ablativebahuprakṛti_āyāḥ bahuprakṛti_ābhyām bahuprakṛti_ābhyaḥ
Genitivebahuprakṛti_āyāḥ bahuprakṛti_ayoḥ bahuprakṛti_ānām
Locativebahuprakṛti_āyām bahuprakṛti_ayoḥ bahuprakṛti_āsu

Adverb -bahuprakṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria