Declension table of ?bahuprajñānaśālinī

Deva

FeminineSingularDualPlural
Nominativebahuprajñānaśālinī bahuprajñānaśālinyau bahuprajñānaśālinyaḥ
Vocativebahuprajñānaśālini bahuprajñānaśālinyau bahuprajñānaśālinyaḥ
Accusativebahuprajñānaśālinīm bahuprajñānaśālinyau bahuprajñānaśālinīḥ
Instrumentalbahuprajñānaśālinyā bahuprajñānaśālinībhyām bahuprajñānaśālinībhiḥ
Dativebahuprajñānaśālinyai bahuprajñānaśālinībhyām bahuprajñānaśālinībhyaḥ
Ablativebahuprajñānaśālinyāḥ bahuprajñānaśālinībhyām bahuprajñānaśālinībhyaḥ
Genitivebahuprajñānaśālinyāḥ bahuprajñānaśālinyoḥ bahuprajñānaśālinīnām
Locativebahuprajñānaśālinyām bahuprajñānaśālinyoḥ bahuprajñānaśālinīṣu

Compound bahuprajñānaśālini - bahuprajñānaśālinī -

Adverb -bahuprajñānaśālini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria