Declension table of ?bahuprajña

Deva

NeuterSingularDualPlural
Nominativebahuprajñam bahuprajñe bahuprajñāni
Vocativebahuprajña bahuprajñe bahuprajñāni
Accusativebahuprajñam bahuprajñe bahuprajñāni
Instrumentalbahuprajñena bahuprajñābhyām bahuprajñaiḥ
Dativebahuprajñāya bahuprajñābhyām bahuprajñebhyaḥ
Ablativebahuprajñāt bahuprajñābhyām bahuprajñebhyaḥ
Genitivebahuprajñasya bahuprajñayoḥ bahuprajñānām
Locativebahuprajñe bahuprajñayoḥ bahuprajñeṣu

Compound bahuprajña -

Adverb -bahuprajñam -bahuprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria