Declension table of ?bahuprajña

Deva

MasculineSingularDualPlural
Nominativebahuprajñaḥ bahuprajñau bahuprajñāḥ
Vocativebahuprajña bahuprajñau bahuprajñāḥ
Accusativebahuprajñam bahuprajñau bahuprajñān
Instrumentalbahuprajñena bahuprajñābhyām bahuprajñaiḥ bahuprajñebhiḥ
Dativebahuprajñāya bahuprajñābhyām bahuprajñebhyaḥ
Ablativebahuprajñāt bahuprajñābhyām bahuprajñebhyaḥ
Genitivebahuprajñasya bahuprajñayoḥ bahuprajñānām
Locativebahuprajñe bahuprajñayoḥ bahuprajñeṣu

Compound bahuprajña -

Adverb -bahuprajñam -bahuprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria