Declension table of ?bahupatnīkatā

Deva

FeminineSingularDualPlural
Nominativebahupatnīkatā bahupatnīkate bahupatnīkatāḥ
Vocativebahupatnīkate bahupatnīkate bahupatnīkatāḥ
Accusativebahupatnīkatām bahupatnīkate bahupatnīkatāḥ
Instrumentalbahupatnīkatayā bahupatnīkatābhyām bahupatnīkatābhiḥ
Dativebahupatnīkatāyai bahupatnīkatābhyām bahupatnīkatābhyaḥ
Ablativebahupatnīkatāyāḥ bahupatnīkatābhyām bahupatnīkatābhyaḥ
Genitivebahupatnīkatāyāḥ bahupatnīkatayoḥ bahupatnīkatānām
Locativebahupatnīkatāyām bahupatnīkatayoḥ bahupatnīkatāsu

Adverb -bahupatnīkatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria