Declension table of ?bahupāda

Deva

NeuterSingularDualPlural
Nominativebahupādam bahupāde bahupādāni
Vocativebahupāda bahupāde bahupādāni
Accusativebahupādam bahupāde bahupādāni
Instrumentalbahupādena bahupādābhyām bahupādaiḥ
Dativebahupādāya bahupādābhyām bahupādebhyaḥ
Ablativebahupādāt bahupādābhyām bahupādebhyaḥ
Genitivebahupādasya bahupādayoḥ bahupādānām
Locativebahupāde bahupādayoḥ bahupādeṣu

Compound bahupāda -

Adverb -bahupādam -bahupādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria