Declension table of ?bahuniṣka

Deva

NeuterSingularDualPlural
Nominativebahuniṣkam bahuniṣke bahuniṣkāṇi
Vocativebahuniṣka bahuniṣke bahuniṣkāṇi
Accusativebahuniṣkam bahuniṣke bahuniṣkāṇi
Instrumentalbahuniṣkeṇa bahuniṣkābhyām bahuniṣkaiḥ
Dativebahuniṣkāya bahuniṣkābhyām bahuniṣkebhyaḥ
Ablativebahuniṣkāt bahuniṣkābhyām bahuniṣkebhyaḥ
Genitivebahuniṣkasya bahuniṣkayoḥ bahuniṣkāṇām
Locativebahuniṣke bahuniṣkayoḥ bahuniṣkeṣu

Compound bahuniṣka -

Adverb -bahuniṣkam -bahuniṣkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria