Declension table of ?bahunāman

Deva

NeuterSingularDualPlural
Nominativebahunāma bahunāmnī bahunāmāni
Vocativebahunāman bahunāma bahunāmnī bahunāmāni
Accusativebahunāma bahunāmnī bahunāmāni
Instrumentalbahunāmnā bahunāmabhyām bahunāmabhiḥ
Dativebahunāmne bahunāmabhyām bahunāmabhyaḥ
Ablativebahunāmnaḥ bahunāmabhyām bahunāmabhyaḥ
Genitivebahunāmnaḥ bahunāmnoḥ bahunāmnām
Locativebahunāmni bahunāmani bahunāmnoḥ bahunāmasu

Compound bahunāma -

Adverb -bahunāma -bahunāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria