Declension table of ?bahunāda

Deva

MasculineSingularDualPlural
Nominativebahunādaḥ bahunādau bahunādāḥ
Vocativebahunāda bahunādau bahunādāḥ
Accusativebahunādam bahunādau bahunādān
Instrumentalbahunādena bahunādābhyām bahunādaiḥ bahunādebhiḥ
Dativebahunādāya bahunādābhyām bahunādebhyaḥ
Ablativebahunādāt bahunādābhyām bahunādebhyaḥ
Genitivebahunādasya bahunādayoḥ bahunādānām
Locativebahunāde bahunādayoḥ bahunādeṣu

Compound bahunāda -

Adverb -bahunādam -bahunādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria