Declension table of ?bahumūlyā

Deva

FeminineSingularDualPlural
Nominativebahumūlyā bahumūlye bahumūlyāḥ
Vocativebahumūlye bahumūlye bahumūlyāḥ
Accusativebahumūlyām bahumūlye bahumūlyāḥ
Instrumentalbahumūlyayā bahumūlyābhyām bahumūlyābhiḥ
Dativebahumūlyāyai bahumūlyābhyām bahumūlyābhyaḥ
Ablativebahumūlyāyāḥ bahumūlyābhyām bahumūlyābhyaḥ
Genitivebahumūlyāyāḥ bahumūlyayoḥ bahumūlyānām
Locativebahumūlyāyām bahumūlyayoḥ bahumūlyāsu

Adverb -bahumūlyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria