Declension table of ?bahumūlya

Deva

NeuterSingularDualPlural
Nominativebahumūlyam bahumūlye bahumūlyāni
Vocativebahumūlya bahumūlye bahumūlyāni
Accusativebahumūlyam bahumūlye bahumūlyāni
Instrumentalbahumūlyena bahumūlyābhyām bahumūlyaiḥ
Dativebahumūlyāya bahumūlyābhyām bahumūlyebhyaḥ
Ablativebahumūlyāt bahumūlyābhyām bahumūlyebhyaḥ
Genitivebahumūlyasya bahumūlyayoḥ bahumūlyānām
Locativebahumūlye bahumūlyayoḥ bahumūlyeṣu

Compound bahumūlya -

Adverb -bahumūlyam -bahumūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria