Declension table of ?bahumūlya

Deva

MasculineSingularDualPlural
Nominativebahumūlyaḥ bahumūlyau bahumūlyāḥ
Vocativebahumūlya bahumūlyau bahumūlyāḥ
Accusativebahumūlyam bahumūlyau bahumūlyān
Instrumentalbahumūlyena bahumūlyābhyām bahumūlyaiḥ bahumūlyebhiḥ
Dativebahumūlyāya bahumūlyābhyām bahumūlyebhyaḥ
Ablativebahumūlyāt bahumūlyābhyām bahumūlyebhyaḥ
Genitivebahumūlyasya bahumūlyayoḥ bahumūlyānām
Locativebahumūlye bahumūlyayoḥ bahumūlyeṣu

Compound bahumūlya -

Adverb -bahumūlyam -bahumūlyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria