Declension table of ?bahumūlī

Deva

FeminineSingularDualPlural
Nominativebahumūlī bahumūlyau bahumūlyaḥ
Vocativebahumūli bahumūlyau bahumūlyaḥ
Accusativebahumūlīm bahumūlyau bahumūlīḥ
Instrumentalbahumūlyā bahumūlībhyām bahumūlībhiḥ
Dativebahumūlyai bahumūlībhyām bahumūlībhyaḥ
Ablativebahumūlyāḥ bahumūlībhyām bahumūlībhyaḥ
Genitivebahumūlyāḥ bahumūlyoḥ bahumūlīnām
Locativebahumūlyām bahumūlyoḥ bahumūlīṣu

Compound bahumūli - bahumūlī -

Adverb -bahumūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria