Declension table of ?bahumūlaphalānvitā

Deva

FeminineSingularDualPlural
Nominativebahumūlaphalānvitā bahumūlaphalānvite bahumūlaphalānvitāḥ
Vocativebahumūlaphalānvite bahumūlaphalānvite bahumūlaphalānvitāḥ
Accusativebahumūlaphalānvitām bahumūlaphalānvite bahumūlaphalānvitāḥ
Instrumentalbahumūlaphalānvitayā bahumūlaphalānvitābhyām bahumūlaphalānvitābhiḥ
Dativebahumūlaphalānvitāyai bahumūlaphalānvitābhyām bahumūlaphalānvitābhyaḥ
Ablativebahumūlaphalānvitāyāḥ bahumūlaphalānvitābhyām bahumūlaphalānvitābhyaḥ
Genitivebahumūlaphalānvitāyāḥ bahumūlaphalānvitayoḥ bahumūlaphalānvitānām
Locativebahumūlaphalānvitāyām bahumūlaphalānvitayoḥ bahumūlaphalānvitāsu

Adverb -bahumūlaphalānvitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria