Declension table of ?bahumūlaka

Deva

NeuterSingularDualPlural
Nominativebahumūlakam bahumūlake bahumūlakāni
Vocativebahumūlaka bahumūlake bahumūlakāni
Accusativebahumūlakam bahumūlake bahumūlakāni
Instrumentalbahumūlakena bahumūlakābhyām bahumūlakaiḥ
Dativebahumūlakāya bahumūlakābhyām bahumūlakebhyaḥ
Ablativebahumūlakāt bahumūlakābhyām bahumūlakebhyaḥ
Genitivebahumūlakasya bahumūlakayoḥ bahumūlakānām
Locativebahumūlake bahumūlakayoḥ bahumūlakeṣu

Compound bahumūlaka -

Adverb -bahumūlakam -bahumūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria