Declension table of ?bahumūlaka

Deva

MasculineSingularDualPlural
Nominativebahumūlakaḥ bahumūlakau bahumūlakāḥ
Vocativebahumūlaka bahumūlakau bahumūlakāḥ
Accusativebahumūlakam bahumūlakau bahumūlakān
Instrumentalbahumūlakena bahumūlakābhyām bahumūlakaiḥ bahumūlakebhiḥ
Dativebahumūlakāya bahumūlakābhyām bahumūlakebhyaḥ
Ablativebahumūlakāt bahumūlakābhyām bahumūlakebhyaḥ
Genitivebahumūlakasya bahumūlakayoḥ bahumūlakānām
Locativebahumūlake bahumūlakayoḥ bahumūlakeṣu

Compound bahumūlaka -

Adverb -bahumūlakam -bahumūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria