Declension table of ?bahumūla

Deva

MasculineSingularDualPlural
Nominativebahumūlaḥ bahumūlau bahumūlāḥ
Vocativebahumūla bahumūlau bahumūlāḥ
Accusativebahumūlam bahumūlau bahumūlān
Instrumentalbahumūlena bahumūlābhyām bahumūlaiḥ bahumūlebhiḥ
Dativebahumūlāya bahumūlābhyām bahumūlebhyaḥ
Ablativebahumūlāt bahumūlābhyām bahumūlebhyaḥ
Genitivebahumūlasya bahumūlayoḥ bahumūlānām
Locativebahumūle bahumūlayoḥ bahumūleṣu

Compound bahumūla -

Adverb -bahumūlam -bahumūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria