Declension table of ?bahumatsya

Deva

NeuterSingularDualPlural
Nominativebahumatsyam bahumatsye bahumatsyāni
Vocativebahumatsya bahumatsye bahumatsyāni
Accusativebahumatsyam bahumatsye bahumatsyāni
Instrumentalbahumatsyena bahumatsyābhyām bahumatsyaiḥ
Dativebahumatsyāya bahumatsyābhyām bahumatsyebhyaḥ
Ablativebahumatsyāt bahumatsyābhyām bahumatsyebhyaḥ
Genitivebahumatsyasya bahumatsyayoḥ bahumatsyānām
Locativebahumatsye bahumatsyayoḥ bahumatsyeṣu

Compound bahumatsya -

Adverb -bahumatsyam -bahumatsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria