Declension table of ?bahumatsya

Deva

MasculineSingularDualPlural
Nominativebahumatsyaḥ bahumatsyau bahumatsyāḥ
Vocativebahumatsya bahumatsyau bahumatsyāḥ
Accusativebahumatsyam bahumatsyau bahumatsyān
Instrumentalbahumatsyena bahumatsyābhyām bahumatsyaiḥ bahumatsyebhiḥ
Dativebahumatsyāya bahumatsyābhyām bahumatsyebhyaḥ
Ablativebahumatsyāt bahumatsyābhyām bahumatsyebhyaḥ
Genitivebahumatsyasya bahumatsyayoḥ bahumatsyānām
Locativebahumatsye bahumatsyayoḥ bahumatsyeṣu

Compound bahumatsya -

Adverb -bahumatsyam -bahumatsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria